Monday, 27 November 2017

गायत्री शब्द विवेचन

वेदांत☺: "गायत्री" का संधि-विच्छेद:-
Ajay Sharma: गायत्री का संधिविच्छेद
गै+अत्री है अयादि संधि
ऐ+अ=आय
Manoj: गै+ अत्री,   अत्र एचोऽयवायावः सूत्रेण ऐ स्थाने अय् आदेशं करोति
ए-अय्
ऐ-आय्
अयादि
"गायत्री" का समाज-विग्रह:-
गायन्तं त्रायते यस्मात् इति गायत्री
त्रायते का क्या अर्थ है?
अर्थात् रक्षण करे वो
[27/11, 3:08 AM] वेदांत☺: तत्सवितुर्वरेण्यं
भर्गो देवस्य धीमहि धियो योनः प्रचोदयात्:-
तत्=वह/उस/जल्दी से
सवितुर् = सविता + उर
वरेण्यं = वरण + यम
भर्गो = भग: से भर्गो-शब्द की व्युत्पत्ति और इसके दृष्टा कौन हैं?
देवस्य = देव + अस्य अर्थात (देव के सदृस्य)
धी = बु(बोध)/धी(धारण शक्ति)
यो = उस                            योन:=८४लखयोनि
प्रचोदयात् = प्र (उपसर्ग)+ चोद(प्रेरित)+ उदात्त(उसपार)
(यह मेरी अर्धबुद्धि शब्द-विवेचन हैं , कृपया कोई त्रुटी हो तो सुधार कर क्षमा करें।
[27/11, 3:09 AM] वेदांत☺: पुं, (सूते लोकादीनिति । सू + तृच् ।) सूर्य्यः । इत्यमरः । १ । ३ । ३१ ॥ (यथा, कुमारे । ५ । २० । “विजित्य नेत्रप्रतिघातिनीं प्रभा- मनन्यदृष्टिः सवितारमैक्षत ॥”) तस्य व्युत्पत्तिर्यथा, -- “धीशब्दवाच्यो ब्रह्माणं प्रचोदयति सर्व्वदा । सृष्ट्यर्थं भगवान् विष्णुः सविता स तु कीर्त्तितः ॥ सर्व्वलोकप्रसवनात् सविता स तु कीर्त्त्यते । यतस्तद्देवता देवी सावित्रीत्युच्यते ततः ॥” इति वह्निपुराणे गायत्त्रीकल्पो नामाध्यायः ॥ अर्कवृक्षः । इति चामरः । २ । ४ । ८० ॥

2 comments:

  1. प्रचोदयात का शुद्ध संधि विच्छेद नहीं है।
    प्र + च + उदयात

    ReplyDelete